8 pañcabhikṣuśatavyākaraṇaparivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

८ पञ्चभिक्षुशतव्याकरणपरिवर्तः

8 pañcabhikṣuśatavyākaraṇaparivartaḥ|



atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto'bhūdadbhutaprāpto'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo'bhūt| mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān-āścaryaṃ bhagavan, āścaryaṃ sugata| paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti, ya imaṃ nānādhātukaṃ lokamanuvartayante, bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti, tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti| kimatra bhagavan asmābhiḥ śakyaṃ kartum? tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca| sa bhagavataḥ pādau śirasābhivandya ekānte sthito'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ saṃprekṣamāṇaḥ||



atha khalu bhagavānāyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭaḥ, bahubhiśca bhūtairguṇairabhiṣṭutaḥ, bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ| catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako'klānto dharmadeśanayā, alamasya dharmasyākhyātā, alamanugrahītā sabrahmacāriṇām| muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum| tatkiṃ manyadhve bhikṣavo mamaivāyaṃ saddharmaparigrāhaka iti? na khalu punarbhikṣavo yuṣmābhirevaṃ draṣṭavyam| tatkasya hetoḥ? abhijānāmyahaṃ bhikṣavo'tīte'dhvani navanavatīnāṃ buddhakoṭīnām, yatra anenaiva teṣāṃ buddhānāṃ bhagavatāṃ śāsane saddharmaḥ parigṛhītaḥ| tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt, sarvatra ca śūnyatāgatiṃ gato'bhūt| sarvatra ca pratisaṃvidāṃ lābhī abhūt, sarvatra ca bodhisattvābhijñāsu gatiṃ gato'bhūt| suviniścitadharmadeśako nirvicikitsadharmadeśakaḥ pariśuddhadharmadeśakaścābhūt| teṣāṃ ca buddhānāṃ bhagavatāṃ śāsane yāvadāyuṣpramāṇaṃ brahmacaryaṃ caritavān| sarvatra ca śrāvaka iti saṃjñāyate sma| sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīt, aprameyānasaṃkhyeyāṃśca sattvān paripācitavānanuttarāyāṃ samyaksaṃbodhau| sarvatra ca buddhakṛtyena sattvānāṃ pratyupasthito'bhūt| sarvatra cātmano buddhakṣetraṃ pariśodhayati sma| sattvānāṃ ca paripākāyābhiyukto'bhūt| eṣāmapi bhikṣavo vipaśyipramukhānāṃ saptānāṃ tathāgatānāṃ yeṣāmahaṃ saptamaḥ, eṣa evāgryo dharmakathikānāmabhūt||



yadapi tadbhikṣavo bhaviṣyatyanāgate'dhvani asmin bhadrakalpe caturbhirbuddhairūnaṃ buddhasahasram, teṣāmapi śāsane eṣa eva pūrṇo maitrāyaṇīputro'gryo dharmakathikānāṃ bhaviṣyati, saddharmaparigrāhakaśca bhaviṣyati| evamanāgate'dhvani aprameyāṇāmasaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ saddharmamādhārayiṣyati, aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kariṣyati, aprameyānasaṃkhyeyāṃśca sattvān paripācayiṣyatyanuttarāyāṃ samyaksaṃbodhau| satatasamitaṃ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya| sa imāmevaṃrūpāṃ bodhisattvacaryāṃ paripūrya aprameyairasaṃkhyeyaiḥ kalpairanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| dharmaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| asminneva buddhakṣetra utpatsyate||



tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamāstrisāhasramahāsāhasralokadhātava ekaṃ buddhakṣetraṃ bhaviṣyati| samaṃ pāṇitalajātaṃ saptaratnamayamapagataparvataṃ saptaratnamayaiḥ kūṭāgāraiḥ paripūrṇaṃ bhaviṣyati| devavimānāni cākāśasthitāni bhaviṣyanti| devā api manuṣyān drakṣyanti, manuṣyā api devān drakṣyanti| tena khalu punarbhikṣavaḥ samayena idaṃ buddhakṣetramapagatapāpaṃ bhaviṣyati apagatamātṛgrāmaṃ ca| sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ| tena khalu punarbhikṣavaḥ samayena tasmin buddhakṣetre teṣāṃ sattvānāṃ dvāvāhārau bhaviṣyataḥ| katamau dvau? yaduta dharmaprītyāhāro dhyānaprītyāhāraśca| aprameyāṇi cāsaṃkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavādakuśalānām| gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ| evamaparimitaguṇasamanvāgataṃ tad buddhakṣetraṃ bhaviṣyati| ratnāvabhāsaśca nāma sa kalpo bhaviṣyati| suviśuddhā ca nāma sā lokadhāturbhaviṣyati| aprameyānasaṃkhyeyāṃścāsya kalpānāyuṣpramāṇaṃ bhaviṣyati| parinirvṛtasya ca tasya bhagavato dharmaprabhāsasya tathāgatasyārhataḥ samyaksaṃbuddhasya saddharmaścirasthāyī bhaviṣyati| ratnamayaiśca stūpaiḥ sā lokadhātuḥ sphuṭā bhaviṣyati| evamacintyaguṇasamanvāgataṃ bhikṣavastasya bhagavatastadbuddhakṣetraṃ bhaviṣyati||



idamavocadbhagavān| idaṃ vaditvā sugato hyathāparametaduvāca śāstā—



śṛṇotha me bhikṣava etamarthaṃ

yathā carī mahya sutena cīrṇā|

upāyakauśalyasuśikṣitena

yathā ca cīrṇā iya bodhicaryā||1||



hīnādhimuktā ima sattva jñātvā

udārayāne ca samutrasanti|

tatu śrāvakā bhontimi bodhisattvāḥ

pratyekabodhiṃ ca nidarśayanti||2||



upāyakauśalyaśatairanekaiḥ

paripācayanti bahubodhisattvān|

evaṃ ca bhāṣanti vayaṃ hi śrāvakā

dūre vayaṃ uttamamagrabodhiyā||3||



etāṃ cariṃ teṣvanuśikṣamāṇāḥ

paripāku gacchanti hi sattvakoṭyaḥ|

hīnādhimuktāśca kusīdarūpā

anupūrva te sarvi bhavanti buddhāḥ||4||



ajñānacaryāṃ ca caranti ete

vayaṃ khalu śrāvaka alpakṛtyāḥ|

nirviṇṇa sarvāsu cyutopapattiṣu

svakaṃ ca kṣetraṃ pariśodhayanti||5||



sarāgatāmātmani darśayanti

sadoṣatāṃ cāpi samohatāṃ ca|

dṛṣṭīvilagnāṃśca viditva sattvāṃ-

steṣāṃ pi dṛṣṭiṃ samupāśrayanti||6||



evaṃ caranto bahu mahya śrāvakāḥ

sattvānupāyena vimocayanti|

unmādu gaccheyu narā avidvasū

sa caiva sarvaṃ caritaṃ prakāśayet||7||



pūrṇo ayaṃ śrāvaka mahya bhikṣava-

ścarito purā buddhasahasrakoṭiṣu|

teṣāṃ ca saddharma parigrahīṣīd

bauddhaṃ idaṃ jñāna gaveṣamāṇaḥ||8||



sarvatra caiṣo abhu agraśrāvako

bahuśrutaścitrakathī viśāradaḥ|

saṃharṣakaścā akilāsi nityaṃ

sada buddhakṛtyena ca pratyupasthitaḥ||9||



mahāabhijñāsu sadā gatiṃgataḥ

pratisaṃvidānāṃ ca abhūṣi lābhī|

sattvāna co indriyagocarajño

dharmaṃ ca deśeti sadā viśuddham||10||



saddharma śreṣṭhaṃ ca prakāśayantaḥ

paripācayī sattvasahasrakoṭyaḥ|

anuttarasminniha agrayāne

kṣetraṃ svakaṃ śreṣṭhu viśodhayantaḥ||11||



anāgate cāpi tathaiva adhve

pūjeṣyatī buddhasahasrakoṭyaḥ|

saddharma śreṣṭhaṃ ca parigrahīṣyati

svakaṃ ca kṣetraṃ pariśodhayiṣyati||12||



deśeṣyatī dharma sadā viśārado

upāyakauśalyasahasrakoṭibhiḥ|

bahūṃśca sattvān paripācayiṣyati

sarvajñajñānasmi anāsravasmin||13||



so pūja kṛtvā naranāyakānāṃ

saddharma śreṣṭhaṃ sada dhārayitvā|

bhaviṣyatī buddha svayaṃbhu loke

dharmaprabhāso diśatāsu viśrutaḥ||14||



kṣetraṃ ca tasya suviśuddha bheṣyatī

ratnāna saptāna sadā viśiṣṭam|

ratnavabhāsaśca sa kalpu bheṣyatī

suviśuddha so bheṣyati lokadhātuḥ||15||



bahubodhisattvāna sahasrakoṭyo

mahāabhijñāsu sukovidānām|

yehi sphuṭo bheṣyati lokadhātuḥ

suviśuddha śuddhehi maharddhikehi||16||



atha śrāvakāṇāṃ pi sahasrakoṭyaḥ

saṃghastadā bheṣyati nāyakasya|

maharddhikānaṣṭavimokṣadhyāyināṃ

pratisaṃvidāsū ca gatiṃgatānām||17||



sarve ca sattvāstahi buddhakṣetre

śuddhā bhaviṣyanti ca brahmacāriṇaḥ|

upapādukāḥ sarvi suvarṇavarṇā

dvātriṃśatīlakṣaṇarūpadhāriṇaḥ||18||



āhārasaṃjñā ca na tatra bheṣyati

anyatra dharme rati dhyānaprītiḥ|

na mātṛgrāmo'pi ca tatra bheṣyati

na cāpyapāyāna ca durgatībhayam||19||



etādṛśaṃ kṣetravaraṃ bhaviṣyati

pūrṇasya saṃpūrṇaguṇānvitasya|

ākīrṇa sattvehi subhadrakehi

yatkiṃcimātraṃ pi idaṃ prakāśitam||20||



atha khalu teṣāṃ dvādaśānāṃ vaśībhūtaśatānāmetadabhavat-āścaryaprāpta sma, adbhutaprāptāḥ sma| sacedasmākamapi bhagavān yatheme'nye mahāśrāvakā vyākṛtāḥ, evamasmākamapi tathāgataḥ pṛthak pṛthag vyākuryāt| atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ mahākāśyapamāmantrayate sma-imāni kāśyapa dvādaśa vaśībhūtaśatāni, yeṣāmahametarhi saṃmukhībhūtaḥ| sarvāṇyetānyahaṃ kāśyapa dvādaśa vaśībhūtaśatānyanantaraṃ vyākaromi| tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti| ataḥ pañca mahāśrāvakaśatāni sarvāṇyanantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante| sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti| tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī aniruddho revataḥ kapphiṇo bakkulaścundaḥ svāgataḥ ityevaṃpramukhāni pañca vaśībhūtaśatāni||



atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—



kauṇḍinyagotro mama śrāvako'yaṃ

tathāgato bheṣyati lokanāthaḥ|

anāgate'dhvāni anantakalpe

vineṣyate prāṇisahasrakoṭyaḥ||21||



samantaprabho nāma jino bhaviṣyati

kṣetraṃ ca tasya pariśuddha bheṣyati|

anantakalpasmi anāgate'dhvani

dṛṣṭvāna buddhān bahavo hyanantān||22||



prabhāsvaro buddhabalenupeto

vighuṣṭaśabdo daśasu ddiśāsu|

puraskṛtaḥ prāṇisahasrakoṭibhi-

rdeśeṣyatī uttamamagrabodhim||23||



tatu bodhisattvā abhiyuktarūpā

vimānaśreṣṭhānyabhiruhya cāpi|

viharanta tatra anucintayanti

viśuddhaśīlā sada sādhuvṛttayaḥ||24||



śrutvāna dharmaṃ dvipadottamasya

anyāni kṣetrāṇyapi co sadā te|

vrajanti te buddhasahasravandakāḥ

pūjāṃ ca teṣāṃ vipulāṃ karonti||25||



kṣeṇena te cāpi tadāsya kṣetraṃ

pratyāgamiṣyanti vināyakasya|

prabhāsanāmasya narottamasya

caryābalaṃ tādṛśakaṃ bhaviṣyati||26||



ṣaṣṭiḥ sahasrā paripūrṇakalpā-

nāyuṣpramāṇaṃ sugatasya tasya|

tataśca bhūyo dviguṇena tāyinaḥ

parinirvṛtasyeha sa dharma sthāsyati||27||



pratirūpakaścāsya bhaviṣyate puna-

striguṇaṃ tato ettakameva kālam|

saddharmabhraṣṭe tada tasya tāyino

dukhitā bhaviṣyanti narā marū ca||28||



jināna teṣāṃ samanāmakānāṃ

samantaprabhāṇāṃ puruṣottamānām|

paripūrṇa pañcāśata nāyakānāṃ

ete bhaviṣyanti paraṃparāya||29||



sarveṣa etādṛśakāśca vyūhā

ṛddhibalaṃ ca tatha buddhakṣetram|

gaṇaśca saddharma tathaiva īdṛśaḥ

saddharmasthānaṃ ca samaṃ bhaviṣyati||30||



sarveṣametādṛśakaṃ bhaviṣyati

nāmaṃ tadā loki sadevakasmin|

yathā mayā pūrvi prakīrtitāsīt

samantaprabhāsasya narottamasya||31||



paraṃparā eva tathānyamanyaṃ

te vyākariṣyanti hitānukampī|

anantarāyaṃ mama adya bheṣyati

yathaiva śāsāmyahu sarvalokam||32||



evaṃ khu ete tvamihādya kāśyapa

dhārehi pañcāśatanūnakāni|

vaśibhūta ye cāpi mamānyaśrāvakāḥ

kathayāhi cānyeṣvapi śrāvakeṣu||33||



atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasa pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ| upasaṃkramya bhagavataḥ pādayoḥ śirobhirnipatya evamāhuḥ-atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhirbhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam-idamasmākaṃ parinirvāṇam| parinirvṛtā vayamiti| yathāpīdaṃ bhagavan avyaktā akuśalā avidhijñāḥ| tatkasya hetoḥ? yairnāma asmābhirbhagavaṃstathāgatajñāne'bhisaṃboddhavye evaṃrūpeṇa parīttena jñānena paritoṣaṃ gatāḥ sma| tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro'narghamaṇiratnaṃ vastrānte badhnīyāt-asyedaṃ maṇiratnaṃ bhavatviti| atha khalu bhagavan sa puruṣa utthāyāsanāt prakāmet| so'nyaṃ janapadapradeśaṃ prapadyeta| sa tatra kṛcchraprāpto bhavet| āhāracīvaraparyeṣṭihetoḥ kṛcchramāpadyeta| mahatā ca vyāyāmena kathaṃcit kaṃcidāhāraṃ pratilabheta| tena ca saṃtuṣṭo bhavedāttamanaskaḥ pramuditaḥ| atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddham, sa taṃ punareva paśyet| tamevaṃ vadet-kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetoḥ, yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham| niryātitaṃ te bhoḥ puruṣa mamaitanmaṇiratnam| tadevamupanibaddhameva bhoḥ puruṣa vastrānte maṇiratnam| na ca nāma tvaṃ bhoḥ puruṣa pratyavekṣase-kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ vā baddhametat? bālajātīyastvaṃ bhoḥ puruṣa yastvaṃ kṛcchreṇa āhāracīvaraṃ paryeṣamāṇastuṣṭimāpadyase| gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayastva| tena ca dhanena sarvāṇi dhanakaraṇīyāni kuruṣveti||



evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan| tāni ca vayaṃ bhagavan na jānīmo na budhyāmahe| te vayaṃ bhagavan arhadbhūmau nirvṛtāḥ sma iti saṃjānīmaḥ| vayaṃ kṛcchraṃ jīvāmaḥ, yadvayaṃ bhagavan evaṃ parīttena jñānena paritoṣamāpadyāmaḥ| sarvajñajñānapraṇidhānena sadā avinaṣṭena| te vayaṃ bhagavaṃstathāgatena saṃbodhyamānāḥ-mā yūyaṃ bhikṣava etannirvāṇaṃ manyadhvam| saṃvidyante bhikṣavo yuṣmākaṃ saṃtāne kuśalamūlāni yāni mayā pūrvaṃ paripācitāni| etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve| evaṃ ca vayaṃ bhagavatā saṃbodhayitvā adyānuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ||



atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṃ velāyamimā gāthā abhāṣanta—



hṛṣṭā prahṛṣṭā sma śruṇitva etāṃ

āśvāsanāmīdṛśikāmanuttarām|

yaṃ vyākṛtāḥ sma paramāgrabodhaye

namo'stu te nāyaka nantacakṣuḥ||34||



deśemahe atyayu tubhyamantike

yathaiva bālā avidū ajānakāḥ|

yaṃ vai vayaṃ nirvṛtimātrakeṇa

parituṣṭa āsīt sugatasya śāsane||35||



yathāpi puruṣo bhavi kaścideva

praviṣṭa sa syādiha mitraśālam|

mitraṃ ca tasya dhanavantamāḍhyaṃ

so tasya dadyād bahū khādyabhojyam||36||



saṃtarpayitvāna ca bhojanena

anekamūlyaṃ ratanaṃ ca dadyāt|

baddhvāntarīye vasanānti granthiṃ

datvā ca tasyeha bhaveta tuṣṭaḥ||37||



so cāpi prakrāntu bhaveta bālo

utthāya so'nyaṃ nagaraṃ vrajeta|

so kṛcchraprāptaḥ kṛpaṇo gaveṣī

āhāra paryeṣati khidyamānaḥ||38||



paryeṣitaḥ bhojananirvṛtaḥ syād

bhaktaṃ udāraṃ avicintayantaḥ|

taṃ cāpi ratnaṃ hi bhaveta vismṛtaṃ

baddhvāntarīye smṛtirasya nāsti||39||



tameva so paśyati pūrvamitro

yenāsya dattaṃ ratanaṃ gṛhe sve|

tameva suṣṭhū paribhāṣayitvā

darśeti ratnaṃ vasanāntarasmin||40||



dṛṣṭvā ca so paramasukhaiḥ samarpito

ratnasya tasyo anubhāva īdṛśaḥ|

mahādhanī kośabalī ca so bhavet

samarpitaḥ kāmaguṇehi pañcahi||41||



emeva bhagavan vayamevarūpam

ajānamānā praṇidhānapūrvakam|

tathāgatenaiva idaṃ hi dattaṃ

bhaveṣu pūrveṣviha dīrgharātram||42||



vayaṃ ca bhagavanniha bālabuddhayo

ajānakāḥ smo sugatasya śāsane|

nirvāṇamātreṇa vayaṃ hi tuṣṭā

na uttarī prārthayi nāpi cintayī||43||



vayaṃ ca saṃbodhita lokabandhunā

na eṣa etādṛśa kāci nirvṛtiḥ|

jñānaṃ praṇītaṃ puruṣottamānāṃ

yā nirvṛtīyaṃ paramaṃ ca saukhyam||44||



idaṃ cudāraṃ vipulaṃ bahūvidhaṃ

anuttaraṃ vyākaraṇaṃ ca śrutvā|

prītā udagrā vipulā sma jātāḥ

parasparaṃ vyākaraṇāya nātha||45||



ityāryasaddharmapuṇḍarīke dharmaparyāye pañcabhikṣuśatavyākaraṇaparivarto nāmāṣṭamaḥ||